A 405-12 Jātakaphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/12
Title: Jātakaphala
Dimensions: 22.7 x 11 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5895
Remarks:


Reel No. A 405-12 Inventory No. 27027

Title Jātakaphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 22.7 x 11.0 cm

Folios 28

Lines per Folio 9

Foliation figures in the lower right margins of verso

Place of Deposit NAK

Accession No. 5/5895

Manuscript Features

Stamp Nepal National Library

Available foll.1-28,

Excerpts

Beginning

❖ oṃ namaḥ sūryyāya ||

tatra jāta nṛṇāñ ca dinamāsatithir bhavet |

(2)teṣāṃ guṇa pravakṣyāmi pūrvvakarmmavipākinaṃ ||

caitra || 

anenā(3) śobhitaś caiva saumyavaktā dhaneśvaraḥ |

prītijñaś ca paro tīvra caitre(4) saṃjāyate naraḥ ||

vaiśākha ||

vedāṇgī madhurāvāṇī gītavādya vi(5)śāradaḥ |

mātṛpitṛpriyaś caiva vaiśākhe ya jāteraḥ (!) ||

jyeṣṭha ||

a(6)tikleśa sahodagdhī caturātmā pradaśyate |

miṣṭhānna pānabhoktā (7)ca jyeṣṭhe tu jāyete naraḥ || (fol. 1v1–7)

End

bhadrakoṣṭasaṃsthāṇa (!) || pretāsana || gajasatva || mānuṣāṃsa || pītavarṇa || atha(8)vā gauravarṇa || uttaraniṣkrāmanakṣatra || aṃgārakṣetra || meṣarāśi paripūrṇa ||(9) atra sūto jātaḥ || ugrasvabhāva || calacitta || pāpāśraya || medhāvī || sphuṭava–(!) (fol. 28v7–9)

Colophon

nakṣetra(!) jātakaphalasamā /// (fol. 29v8)

Microfilm Details

Reel No. A 405/12

Date of Filming 24-07-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-09-2004

Bibliography