A 405-12 Jātakaphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 405/12
Title: Jātakaphala
Dimensions: 22.7 x 11 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5895
Remarks:
Reel No. A 405-12 Inventory No. 27027
Title Jātakaphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 22.7 x 11.0 cm
Folios 28
Lines per Folio 9
Foliation figures in the lower right margins of verso
Place of Deposit NAK
Accession No. 5/5895
Manuscript Features
Stamp Nepal National Library
Available foll.1-28,
Excerpts
Beginning
❖ oṃ namaḥ sūryyāya ||
tatra jāta nṛṇāñ ca dinamāsatithir bhavet |
(2)teṣāṃ guṇa pravakṣyāmi pūrvvakarmmavipākinaṃ ||
caitra ||
anenā(3) śobhitaś caiva saumyavaktā dhaneśvaraḥ |
prītijñaś ca paro tīvra caitre(4) saṃjāyate naraḥ ||
vaiśākha ||
vedāṇgī madhurāvāṇī gītavādya vi(5)śāradaḥ |
mātṛpitṛpriyaś caiva vaiśākhe ya jāteraḥ (!) ||
jyeṣṭha ||
a(6)tikleśa sahodagdhī caturātmā pradaśyate |
miṣṭhānna pānabhoktā (7)ca jyeṣṭhe tu jāyete naraḥ || (fol. 1v1–7)
End
bhadrakoṣṭasaṃsthāṇa (!) || pretāsana || gajasatva || mānuṣāṃsa || pītavarṇa || atha(8)vā gauravarṇa || uttaraniṣkrāmanakṣatra || aṃgārakṣetra || meṣarāśi paripūrṇa ||(9) atra sūto jātaḥ || ugrasvabhāva || calacitta || pāpāśraya || medhāvī || sphuṭava–(!) (fol. 28v7–9)
Colophon
nakṣetra(!) jātakaphalasamā /// (fol. 29v8)
Microfilm Details
Reel No. A 405/12
Date of Filming 24-07-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 28-09-2004
Bibliography